教学文库网 - 权威文档分享云平台
您的当前位置:首页 > 文库大全 > 小学教育 >

梵文大方广40华严经45

来源:网络收集 时间:2025-04-26
导读: 佛教梵文学习资料 45 Surendrābhā| atha khalu sudhana re hidārako yena trida endrabhavana yena ca surendrābhā devakanyā sm timato devaputrasya duhitā, tenopajagāma| upetya surendrābhāyā devakanyāyā pādau irasābhivandya surendr

佛教梵文学习资料

45 Surendrābhā|

atha khalu sudhana re hidārako yena trida endrabhavana yena ca surendrābhā devakanyā sm timato devaputrasya duhitā, tenopajagāma| upetya surendrābhāyā devakanyāyā pādau irasābhivandya surendrābhā devakanyāmaneka atasahasrak tva pradak i īk tya surendrābhāyā

devakanyāyā purata prāñjali sthitva evamāha-mayā ārye anuttarāyā samyaksa bodhau cittamutpāditam| na ca jānāmi-katha bodhisattvena

bodhisattvacaryāyā ik itavyam, katha pratipattavyam| ruta ca me āryā bodhisattvānāmavavādānu āsanī dadātīti| tadvadasva me devate katha bodhisattvena bodhisattvacaryāyā ik itavyam, katha pratipattavyam||

evamukte surendrābhā nāma devakanyā sudhana

re hidārakametadavocat-aha kulaputra asa gasm tivi uddhavyūhasya bodhisattvavimok asya lābhinī| sā aha kulaputra abhijānāmi-utpalako nāma kalpo'bhūt| tatra me ga gānadīvālukāsamāstathāgatā ārāgitā |

abhini krāmatā cai āmārak ā k tā, pūjā k tā, ārāmā ca k tā paribhogāya| ya ca tairbuddhairbhagavadbhirbodhisattvabhūtairmātu

kuk igatairjāyamānai sapta padāni prakrāmadbhirmahāsi hanāda nadadbhi kumārabhūmisthitairanta puramadhyagatairvā

abhini krāmadbhirvā bodhimabhisa budhyamānairvā dharmacakra pravartayamānai sarvabuddhavikurvita vā sa dar ayadbhi

sattvaparipākavinaya k ta , tatsarva prathamacittotpādāya

yāvatsaddharmaparyantani ha prajānāmi smarāmi anusmarāmi dhārayāmi sa dhārayāmi upadhārayāmi anusarāmi| subhūtirnāma kalpo'bhūt| tatra me da a ga gānadīvālukāsamāstathāgatā ārāgitā | subhago nāma kalpo'bhūttatra me buddhak etraparamā uraja samāstathāgatā ārāgitā | anilambho nāma kalpo'bhūt, tatra me catura ītirbuddhako īniyuta atasahasrā yārāgitāni|

suprabho nāma kalpo'bhūt tatra me jambudvīpaparamā uraja samāstathāgatā ārāgitā | atulaprabho nāma kalpo'bhūt, tatra me

vi atiga gānadīvālukāsamāstathāgatā ārāgitā | uttapta rīrnāma kalpobhūt, tatra me ga gānadīvālukāsamāstathāgatā ārāgitā | sūryodayo nāma

kalpo'bhūt, tatra me' ītiga gānadīvālukāsamāstathāgatā ārāgitā | jaya gamo nāma kalpo'bhūt, tatra me a iga gānadīvālukāsamāstathāgatā ārāgitā | sucandro nāma kalpo'bhūt, tatra me saptatirga gānadīvālukāsamāstathāgatā ārāgitā | iti hi kulaputra anenopāyena ga gānadīvālukāsamān

kalpānanusmarāmi, yadaha satatasamitamavirahitābhūva

tathāgatairarhadbhi samyaksa buddhai | sarve ā ca me te ā

tathāgatānāmantikādayamasa gasm tivi uddhavyūho bodhisattvavimok a ruta | rutvā ca ārāgita yathokta ca pratipanna | eva cāha vimok a satatasamitamanupravi ā yacca te ā sarvatathāgatānā

bodhisattvabhūmimupādāya yāvatsaddharmasthitiparyantani ha

buddhavikurvita tatsarvamanena asa gasm tivi uddhavyūhena

bodhisattvavimok e ānusmarāmi dhārayāmi sa dhārayāmi upadhārayāmi

佛教梵文学习资料

anusmarāmi| etamaha kulaputra bodhisattvavimok a jānāmi| ki mayā akya bodhisattvānā vigatatamondhakārā ā sa sārarātriprabhāvitānā vigatanivara ānāmanidrāgamānā vigatastyānamiddhānā

prasrabdhakāyasa skārā ā sarvadharmasvabhāvānubodhasuvi uddhānā da abalavi uddhibodhayit ā caryā jñātu gu ān vā vaktum||

gaccha kulaputra, kapilavastuni mahānagare vi vāmitro nāma dārakācārya prativasati| tamupasa kramya parip ccha-katha bodhisattvena

bodhisattvacaryāyā ik itavyam, katha pratipattavyam||

atha khalu sudhana re hidāraka tu a udagra āttamanā

prītisaumanasyajāto'cintyaku alamūlavegasa vardhita surendrābhāyā devakanyāyā pādau irasābhivandya surendrābhā

devakanyāmaneka atasahasrak tva pradak i īk tya puna punaravalokya surendrābhāyā devakanyāyā antikātprakrānta ||43||

…… 此处隐藏:1422字,全部文档内容请下载后查看。喜欢就下载吧 ……
梵文大方广40华严经45.doc 将本文的Word文档下载到电脑,方便复制、编辑、收藏和打印
本文链接:https://www.jiaowen.net/wenku/1547335.html(转载请注明文章来源)
Copyright © 2020-2025 教文网 版权所有
声明 :本网站尊重并保护知识产权,根据《信息网络传播权保护条例》,如果我们转载的作品侵犯了您的权利,请在一个月内通知我们,我们会及时删除。
客服QQ:78024566 邮箱:78024566@qq.com
苏ICP备19068818号-2
Top
× 游客快捷下载通道(下载后可以自由复制和排版)
VIP包月下载
特价:29 元/月 原价:99元
低至 0.3 元/份 每月下载150
全站内容免费自由复制
VIP包月下载
特价:29 元/月 原价:99元
低至 0.3 元/份 每月下载150
全站内容免费自由复制
注:下载文档有可能出现无法下载或内容有问题,请联系客服协助您处理。
× 常见问题(客服时间:周一到周五 9:30-18:00)