梵文大方广40华严经45
佛教梵文学习资料
45 Surendrābhā|
atha khalu sudhana re hidārako yena trida endrabhavana yena ca surendrābhā devakanyā sm timato devaputrasya duhitā, tenopajagāma| upetya surendrābhāyā devakanyāyā pādau irasābhivandya surendrābhā devakanyāmaneka atasahasrak tva pradak i īk tya surendrābhāyā
devakanyāyā purata prāñjali sthitva evamāha-mayā ārye anuttarāyā samyaksa bodhau cittamutpāditam| na ca jānāmi-katha bodhisattvena
bodhisattvacaryāyā ik itavyam, katha pratipattavyam| ruta ca me āryā bodhisattvānāmavavādānu āsanī dadātīti| tadvadasva me devate katha bodhisattvena bodhisattvacaryāyā ik itavyam, katha pratipattavyam||
evamukte surendrābhā nāma devakanyā sudhana
re hidārakametadavocat-aha kulaputra asa gasm tivi uddhavyūhasya bodhisattvavimok asya lābhinī| sā aha kulaputra abhijānāmi-utpalako nāma kalpo'bhūt| tatra me ga gānadīvālukāsamāstathāgatā ārāgitā |
abhini krāmatā cai āmārak ā k tā, pūjā k tā, ārāmā ca k tā paribhogāya| ya ca tairbuddhairbhagavadbhirbodhisattvabhūtairmātu
kuk igatairjāyamānai sapta padāni prakrāmadbhirmahāsi hanāda nadadbhi kumārabhūmisthitairanta puramadhyagatairvā
abhini krāmadbhirvā bodhimabhisa budhyamānairvā dharmacakra pravartayamānai sarvabuddhavikurvita vā sa dar ayadbhi
sattvaparipākavinaya k ta , tatsarva prathamacittotpādāya
yāvatsaddharmaparyantani ha prajānāmi smarāmi anusmarāmi dhārayāmi sa dhārayāmi upadhārayāmi anusarāmi| subhūtirnāma kalpo'bhūt| tatra me da a ga gānadīvālukāsamāstathāgatā ārāgitā | subhago nāma kalpo'bhūttatra me buddhak etraparamā uraja samāstathāgatā ārāgitā | anilambho nāma kalpo'bhūt, tatra me catura ītirbuddhako īniyuta atasahasrā yārāgitāni|
suprabho nāma kalpo'bhūt tatra me jambudvīpaparamā uraja samāstathāgatā ārāgitā | atulaprabho nāma kalpo'bhūt, tatra me
vi atiga gānadīvālukāsamāstathāgatā ārāgitā | uttapta rīrnāma kalpobhūt, tatra me ga gānadīvālukāsamāstathāgatā ārāgitā | sūryodayo nāma
kalpo'bhūt, tatra me' ītiga gānadīvālukāsamāstathāgatā ārāgitā | jaya gamo nāma kalpo'bhūt, tatra me a iga gānadīvālukāsamāstathāgatā ārāgitā | sucandro nāma kalpo'bhūt, tatra me saptatirga gānadīvālukāsamāstathāgatā ārāgitā | iti hi kulaputra anenopāyena ga gānadīvālukāsamān
kalpānanusmarāmi, yadaha satatasamitamavirahitābhūva
tathāgatairarhadbhi samyaksa buddhai | sarve ā ca me te ā
tathāgatānāmantikādayamasa gasm tivi uddhavyūho bodhisattvavimok a ruta | rutvā ca ārāgita yathokta ca pratipanna | eva cāha vimok a satatasamitamanupravi ā yacca te ā sarvatathāgatānā
bodhisattvabhūmimupādāya yāvatsaddharmasthitiparyantani ha
buddhavikurvita tatsarvamanena asa gasm tivi uddhavyūhena
bodhisattvavimok e ānusmarāmi dhārayāmi sa dhārayāmi upadhārayāmi
佛教梵文学习资料
anusmarāmi| etamaha kulaputra bodhisattvavimok a jānāmi| ki mayā akya bodhisattvānā vigatatamondhakārā ā sa sārarātriprabhāvitānā vigatanivara ānāmanidrāgamānā vigatastyānamiddhānā
prasrabdhakāyasa skārā ā sarvadharmasvabhāvānubodhasuvi uddhānā da abalavi uddhibodhayit ā caryā jñātu gu ān vā vaktum||
gaccha kulaputra, kapilavastuni mahānagare vi vāmitro nāma dārakācārya prativasati| tamupasa kramya parip ccha-katha bodhisattvena
bodhisattvacaryāyā ik itavyam, katha pratipattavyam||
atha khalu sudhana re hidāraka tu a udagra āttamanā
prītisaumanasyajāto'cintyaku alamūlavegasa vardhita surendrābhāyā devakanyāyā pādau irasābhivandya surendrābhā
devakanyāmaneka atasahasrak tva pradak i īk tya puna punaravalokya surendrābhāyā devakanyāyā antikātprakrānta ||43||
…… 此处隐藏:1422字,全部文档内容请下载后查看。喜欢就下载吧 ……
相关推荐:
- [小学教育]四年级综合实践活动课《衣物的洗涤》教
- [小学教育]2014半年工作总结怎么写
- [小学教育]20世纪外国文学专题综合试题及答案
- [小学教育]TS_1循环使用催化丙烯环氧化反应研究
- [小学教育]最实用的考勤签到表(上下班签到表)
- [小学教育]气候与生态建筑——以新疆民居为例
- [小学教育]二人以上股东有限责任公司章程参考样本
- [小学教育]2014届第一轮复习资料4.1,3美好生活的
- [小学教育]土方开挖、降水方案
- [小学教育]手绘儿童绘本《秋天的图画》(蜡笔)
- [小学教育]2002级硕士研究生卫生统计学考试试题
- [小学教育]环保装备重点发展目录
- [小学教育]金蝶K3合并报表培训教材
- [小学教育]岩浆岩试题及参考答案
- [小学教育]知之深爱之切学习心得
- [小学教育]第十二章 蛋白质的生物合成
- [小学教育]Chapter 2-3 Solid structure and basi
- [小学教育]市政道路雨季专项施工方案
- [小学教育]中国海洋大学2012-2013学年第二学期天
- [小学教育]教育心理学第3章-学习迁移
- 浅谈深化国企改革中加强党管企业
- 2006年中国病理生理学会学术活动安排
- 设计投标工作大纲
- 基于ARP的网络攻击与防御
- 2016届湖北省七市(州)教科研协作体高三
- Google_学术搜索及其检索技巧
- 2019-2020学年七年级地理下册6.3美洲教
- 城市道路可研报告
- 【名师指津】2012高考英语 写作基础技
- 6级知识点培训北京师范大学《幼儿智趣
- 注册会计师会计知识点:金融资产
- 新安装 500 kV 变压器介损分析与判断
- PS2模拟器PCSX2设置及使用教程.
- 医院药事管理与药剂科管理组织机构
- {PPT背景素材}丹巴的醉人美景,免费,一
- NAS网络存储应用解决方案
- 青海省西宁市六年级上学期数学期末考试
- 测量管理体系手册依据ISO10012:2003
- 洞子小学培养骨干教师工作计划
- 浅谈《牛津初中英语》的教材特点及教学